B 35-16 Uṇādivṛtti
Manuscript culture infobox
Filmed in: B 35/16
Title: Uṇādivṛtti
Dimensions: 30 x 5 cm x 40 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/733
Remarks:
Reel No. B 35-16
Inventory No. 79824
Title Uṇādivṛtti
Remarks Commentary on the Uṇādisūtra belonging to the Cāndravyākaraṇa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 30,0 x 5,0 cm
Binding Hole 1, rectangular, somewhat to the left
Folios 46
Lines per Folio 5
Foliation figures in the middle of the left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/733
Manuscript Features
Fol. 1–10; 17; 11–13; 16; 15; 14; 18–23; 37; 25–29; 46; 45; 42; 43; 30–33; 24; 35; 36; 41; 38–40; 34; 44.
Fols. 42–46 are slightly damaged, the writing is partly rubbed off on some other fols. As this is the case for the last fol., i.e. 46, too, the extracts provided from this fol. are from 46r.
Exp. 2 shows the back of fol. 1v, on which the text is styled uṇādisūtravṛttiḥ in Devanāgarī characters.
Excerpts
Beginning
❖ namo lokanāthāya || kṛvāpājimisvadisādhyiśūbhya uṇ<ref name="ftn1">Cāndra Uṇādisūtra 1.1.</ref> || siddham iti smaryate maṅgalā⁅rtha⁆ṃ vighnopaśamanārthañ ca | laghuvispaṣṭasaṃpūrṇṇam ucyate ⁅śabdalakṣa(2)ṇam⁆<ref name="ftn2">Cf. Candragomin’s introductory verse to his Cāndravyākaraṇa. </ref> iti | ācāryapratijñātrayaṃ | adhikāratvena vidhiḥ 〇 paraḥ kriyārthād bahulam ity anuvarttate vidhir viśeṣaṇāntyasyeti<ref name="ftn3">Cf. Cāndrasūtra 1.1.6.</ref> (!) (i)taḥ sūtrād vidhi(3)r ity anuvarttate | ..9..taḥ sūtrāt pa〇ra ity anuvarttate | ekāco halādeḥ kriyārthād bhṛś⟪ā⟫[[e]]ty<ref name="ftn4">Cf. Cāndrasūtra 1.1.40.</ref> anuvarttate | bahulam<ref name="ftn5">Cāndrasūtra 1.1.103.</ref> iti sūtrād bahu(4)lam ity anuvarttate | eṣv adhikāreṣu varttamāneṣu kri〇yārthād uṇ paro bhavati | tatra ḍukṛñ karaṇe<ref name="ftn6">Cāndra Dhātupāṭha 8.7.</ref> | ḍukāro ḍvitaḥ ktrir<ref name="ftn7">Cāndrasūtra 1.3.68.</ref> iti cihnārthaḥ |
(fol. 1v1–4)
End
yujirujitijāṃ kuc<ref name="ftn8">Cf. Cāndra Uṇādisūtra 2.105.</ref> || yuji yoge<ref name="ftn9">Cf. Cāndra Dhātupāṭha 7.7.</ref> | rujo bhaṅge<ref name="ftn10">Cāndra Dhātupāṭha 6.112.</ref> | okāra odita<ref name="ftn11">Cāndrasūtra 6.3.80.</ref> iti cihnārthaḥ | tija niśāne<ref name="ftn12">Cāndra Dhātupāṭha 1.489.</ref> | ebhyo (2) ⁅ma⁆g bhavati kuceti jakārasya gakāraḥ | yugma (!) yugalaṃ | ru〇gmaṃ rajataṃ | tigmaṃ tīkṣṇaṃ || ○ || gharmmagrīṣmādhamāḥ<ref name="ftn13">Cāndra Uṇādisūtra 2.106.</ref> || ghṛ kṣaraṇe<ref name="ftn14">Cāndra Dhātupāṭha 3.6.</ref> | gṝ nigaraṇe<ref name="ftn15">Cāndra Dhātupāṭha 6.106.</ref> | adha iti sau(3)tro dhātuḥ ebhyo mag nipātyate | nipātanād adeṅ ra〇paratvaṃ | gharmmaṃ prasvedaṃ | śarate śrībhāvaḥ | (yu)k ca | grīṣmaḥ | ṛtuviśeṣaḥ | adher a(4)gāgamaḥ | adhamaḥ pratyaparaḥ || ○ ||
(exp. 32 above = fol. 46r1–4)
Sub-colophon
uṇādivṛttau prathamaḥ pādaḥ samāptaḥ || || (exp. 26 below = fol. 25r4)
Microfilm Details
Reel No. B 35/16
Date of Filming 26-10-1970
Exposures 49
Used Copy Berlin
Type of Film negative
Catalogued by OH
Date 15-10-2004
<references/>