B 35-16 Uṇādivṛtti

Template:NR

Manuscript culture infobox

Filmed in: B 35/16
Title: Uṇādivṛtti
Dimensions: 30 x 5 cm x 40 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/733
Remarks:


Reel No. B 35-16

Inventory No. 79824

Title Uṇādivṛtti

Remarks Commentary on the Uṇādisūtra belonging to the Cāndravyākaraṇa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30,0 x 5,0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 46

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/733

Manuscript Features

Fol. 1–10; 17; 11–13; 16; 15; 14; 18–23; 37; 25–29; 46; 45; 42; 43; 30–33; 24; 35; 36; 41; 38–40; 34; 44.

Fols. 42–46 are slightly damaged, the writing is partly rubbed off on some other fols. As this is the case for the last fol., i.e. 46, too, the extracts provided from this fol. are from 46r.

Exp. 2 shows the back of fol. 1v, on which the text is styled uṇādisūtravṛttiḥ in Devanāgarī characters.

Excerpts

Beginning

❖ namo lokanāthāya || kṛvāpājimisvadisādhyiśūbhya uṇ<ref name="ftn1">Cāndra Uṇādisūtra 1.1.</ref> || siddham iti smaryate maṅgalā⁅rtha⁆ṃ vighnopaśamanārthañ ca | laghuvispaṣṭasaṃpūrṇṇam ucyate ⁅śabdalakṣa(2)ṇam⁆<ref name="ftn2">Cf. Candragomin’s introductory verse to his Cāndravyākaraṇa. </ref> iti | ācāryapratijñātrayaṃ | adhikāratvena vidhiḥ 〇 paraḥ kriyārthād bahulam ity anuvarttate vidhir viśeṣaṇāntyasyeti<ref name="ftn3">Cf. Cāndrasūtra 1.1.6.</ref> (!) (i)taḥ sūtrād vidhi(3)r ity anuvarttate | ..9..taḥ sūtrāt pa〇ra ity anuvarttate | ekāco halādeḥ kriyārthād bhṛś⟪ā⟫[[e]]ty<ref name="ftn4">Cf. Cāndrasūtra 1.1.40.</ref> anuvarttate | bahulam<ref name="ftn5">Cāndrasūtra 1.1.103.</ref> iti sūtrād bahu(4)lam ity anuvarttate | eṣv adhikāreṣu varttamāneṣu kri〇yārthād uṇ paro bhavati | tatra ḍukṛñ karaṇe<ref name="ftn6">Cāndra Dhātupāṭha 8.7.</ref> | ḍukāro ḍvitaḥ ktrir<ref name="ftn7">Cāndrasūtra 1.3.68.</ref> iti cihnārthaḥ |

(fol. 1v1–4)

End

yujirujitijāṃ kuc<ref name="ftn8">Cf. Cāndra Uṇādisūtra 2.105.</ref> || yuji yoge<ref name="ftn9">Cf. Cāndra Dhātupāṭha 7.7.</ref> | rujo bhaṅge<ref name="ftn10">Cāndra Dhātupāṭha 6.112.</ref> | okāra odita<ref name="ftn11">Cāndrasūtra 6.3.80.</ref> iti cihnārthaḥ | tija niśāne<ref name="ftn12">Cāndra Dhātupāṭha 1.489.</ref> | ebhyo (2) ⁅ma⁆g bhavati kuceti jakārasya gakāraḥ | yugma (!) yugalaṃ | ru〇gmaṃ rajataṃ | tigmaṃ tīkṣṇaṃ || ○ || gharmmagrīṣmādhamāḥ<ref name="ftn13">Cāndra Uṇādisūtra 2.106.</ref> || ghṛ kṣaraṇe<ref name="ftn14">Cāndra Dhātupāṭha 3.6.</ref> | gṝ nigaraṇe<ref name="ftn15">Cāndra Dhātupāṭha 6.106.</ref> | adha iti sau(3)tro dhātuḥ ebhyo mag nipātyate | nipātanād adeṅ ra〇paratvaṃ | gharmmaṃ prasvedaṃ | śarate śrībhāvaḥ | (yu)k ca | grīṣmaḥ | ṛtuviśeṣaḥ | adher a(4)gāgamaḥ | adhamaḥ pratyaparaḥ || ○ ||

(exp. 32 above = fol. 46r1–4)

Sub-colophon

uṇādivṛttau prathamaḥ pādaḥ samāptaḥ ||     || (exp. 26 below = fol. 25r4)

Microfilm Details

Reel No. B 35/16

Date of Filming 26-10-1970

Exposures 49

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 15-10-2004


<references/>